B 352-12 Vivāhavṛndāvana

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 352/12
Title: Vivāhavṛndāvana
Dimensions: 25.7 x 8.6 cm x 20 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1563
Acc No.: NAK 4/2205
Remarks: folio number uncertain;


Reel No. B 352-12 Inventory No. 88719

Title Vivāhavṛndāvana and Vivāhadīpikā

Author Keśavārkkasāmvatsara / Gaṇeśadaivajña

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, missing fol. 18r

Size 25.5 x 8.5 cm

Folios 24

Lines per Folio 8–9

Foliation figures in the both margin of the verso under the abbreviation vivāha. na.

Scribe Vāpu Bhaṭṭa

Date of Copying ŚS 1563 SAM (VS)1698

Place of Copying Kāśī

Place of Deposit NAK

Accession No. 4/2205

Manuscript Features

MS holds Vivāhavṛndāvana and a few scattered folios of the Vivāhavṛndāvanadīpikā fols1–3.

MS is dated (VS)1698, ŚS 1563 and again ŚS1677?

Excerpts

«Beginning of the root text:»

śrīśārṅgiṇoḥ(!) sra(!)jatu vo navasaṃniveśaḥ

kleśavyayaṃ calabalaṃ nayanāṃcalaśrīḥ

yatrāṃcalagrathanamaṃgalam ācacāra

śṛṅgāra[[hāra]]maṇikaustubharaśmiguṃphaḥ 1

saṃvargya gargabhṛgubhāguriraibhyagīrbhyaḥ

sāraṃ varāhamiha(!)dimatānusāraṃ

sphārat sphurat parimalāḍhyaphalaṃ vivāha-

vṛndāvanaṃ viracayāmi vicāraramyaṃ 2 (fol. 1, exp. 9t1–4)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||

tīrthānām adhipa(!) kubhṛtsṛtapado 'saṃsaktavelāsthitir

yatparyāptakalādvijādhipasamīkṣāptorumutpūrabhṛt

lakṣmīśo 'khiladānavāriśatataprasnigdhasadmakṣitir

ghoṣadhvastamanojatyurukṛpāsindhurguruḥ keśavaḥ || 1 || (fol. 1, exp. 7t1–3)

End

madhyodaye sāyanasūryabhogyaṃ

sa ṣaḍkam uktaṃ ca yutaṃ dyumānaṃ ||

iti smṛte[[yaṃ śiśubodhanāya śrīkeśavārkke lagnasandhiḥ || ]](!) (fol. 20r5–6 with border)

Colophon

[[iti vivāhavṛndāva]]ne saptadaśodhyāyaḥ || 17 || vivāhavṛdāvanaṃ samāptaṃ ||

sake (!) 1563 vṛṣasaṃvatsare saṃvat 1698 vikṛtisaṃvatsare udagayane vasaṃtaru(!)tau caitravadya 4 śanau vivāhavṛdāvanaṃ saṃpūṇa (!) kṛtaṃ || kāśyāṃ vāpubhaṭena (!) likhitaṃ || sake (!) 1677 pāthi(!)nāma savatre (!) bhādrapadakṛṣṇa 30 śukravāra || ❁ || ❁ || ❁ || ❁ || ❁ || ślokasaṃkhyā || 267 || (fol. 20r6–8)

Microfilm Details

Reel No. B 352/12

Date of Filming 06-10-1972

Exposures 31

Used Copy Kathmandu

Type of Film positive

Remarks text available from the exp. 9, exp. 2-8 holds scattered folios of the Vivāhavṛndāvanatīkā dīpikā .

Catalogued by MS

Date 16-04-2008

Bibliography