B 352-12 Vivāhavṛndāvana
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 352/12
Title: Vivāhavṛndāvana
Dimensions: 25.7 x 8.6 cm x 20 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1563
Acc No.: NAK 4/2205
Remarks: folio number uncertain;
Reel No. B 352-12 Inventory No. 88719
Title Vivāhavṛndāvana and Vivāhadīpikā
Author Keśavārkkasāmvatsara / Gaṇeśadaivajña
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete, missing fol. 18r
Size 25.5 x 8.5 cm
Folios 24
Lines per Folio 8–9
Foliation figures in the both margin of the verso under the abbreviation vivāha. na.
Scribe Vāpu Bhaṭṭa
Date of Copying ŚS 1563 SAM (VS)1698
Place of Copying Kāśī
Place of Deposit NAK
Accession No. 4/2205
Manuscript Features
MS holds Vivāhavṛndāvana and a few scattered folios of the Vivāhavṛndāvanadīpikā fols1–3.
MS is dated (VS)1698, ŚS 1563 and again ŚS1677?
Excerpts
«Beginning of the root text:»
śrīśārṅgiṇoḥ(!) sra(!)jatu vo navasaṃniveśaḥ
kleśavyayaṃ calabalaṃ nayanāṃcalaśrīḥ
yatrāṃcalagrathanamaṃgalam ācacāra
śṛṅgāra[[hāra]]maṇikaustubharaśmiguṃphaḥ 1
saṃvargya gargabhṛgubhāguriraibhyagīrbhyaḥ
sāraṃ varāhamiha(!)dimatānusāraṃ
sphārat sphurat parimalāḍhyaphalaṃ vivāha-
vṛndāvanaṃ viracayāmi vicāraramyaṃ 2 (fol. 1, exp. 9t1–4)
«Beginning of the commentary:»
śrīgaṇeśāya namaḥ ||
tīrthānām adhipa(!) kubhṛtsṛtapado 'saṃsaktavelāsthitir
yatparyāptakalādvijādhipasamīkṣāptorumutpūrabhṛt
lakṣmīśo 'khiladānavāriśatataprasnigdhasadmakṣitir
ghoṣadhvastamanojatyurukṛpāsindhurguruḥ keśavaḥ || 1 || (fol. 1, exp. 7t1–3)
End
madhyodaye sāyanasūryabhogyaṃ
sa ṣaḍkam uktaṃ ca yutaṃ dyumānaṃ ||
iti smṛte[[yaṃ śiśubodhanāya śrīkeśavārkke lagnasandhiḥ || ]](!) (fol. 20r5–6 with border)
Colophon
[[iti vivāhavṛndāva]]ne saptadaśodhyāyaḥ || 17 || vivāhavṛdāvanaṃ samāptaṃ ||
sake (!) 1563 vṛṣasaṃvatsare saṃvat 1698 vikṛtisaṃvatsare udagayane vasaṃtaru(!)tau caitravadya 4 śanau vivāhavṛdāvanaṃ saṃpūṇa (!) kṛtaṃ || kāśyāṃ vāpubhaṭena (!) likhitaṃ || sake (!) 1677 pāthi(!)nāma savatre (!) bhādrapadakṛṣṇa 30 śukravāra || ❁ || ❁ || ❁ || ❁ || ❁ || ślokasaṃkhyā || 267 || (fol. 20r6–8)
Microfilm Details
Reel No. B 352/12
Date of Filming 06-10-1972
Exposures 31
Used Copy Kathmandu
Type of Film positive
Remarks text available from the exp. 9, exp. 2-8 holds scattered folios of the Vivāhavṛndāvanatīkā dīpikā .
Catalogued by MS
Date 16-04-2008
Bibliography